ट्रिगरं आकर्षितव्यम् आसीत्' इति।

in justshoplife25 days ago

बाल्ड्विन् इत्यस्य विवादे बन्दुकनिर्माता साक्ष्यं ददाति यत् 'ट्रिगरं आकर्षितव्यम् आसीत्' इति।

de7d561c-7eaf-4277-91c3-2b1db68fc5cb.png

रस्ट् इत्यस्य सेट् इत्यत्र घातकगोलीकाण्डे सम्बद्धस्य कोल्ट् .४५ प्रतिकृतिस्य निर्माता अलेस्साण्ड्रो पिएट्टा गुरुवासरे (अमेरिकासमये) साक्ष्यं दत्तवान् यत् कस्यचित् ट्रिगरं न आकृष्य बन्दुकं प्रहारं कर्तुं न शक्नोति स्म।
न्यू मेक्सिकोदेशे एलेक् बाल्ड्विन् इत्यस्य अनैच्छिकहत्याविचारे पिएट्टा इत्यनेन उक्तं यत्, "तदा एव अग्निप्रहारः भविष्यति यदा भवन्तः मुद्गरं कोक् कुर्वन्ति, ट्रिगरः गोलीकाण्डस्थानं नियोजयिष्यति" इति
सः अपि स्पष्टीकरोति स्म यत् मुद्गरं मुक्तुं शूलं आकर्षितव्यम् इति ।