यूके-देशस्य पुरुषः एप्पल्-इत्यस्य उपरि ५२ कोटिरूप्यकाणां

in justshoplife2 months ago

यूके-देशस्य पुरुषः एप्पल्-इत्यस्य उपरि ५२ कोटिरूप्यकाणां मुकदमान् करोति यतः पत्नी यौनकार्यकर्तृभिः सह स्वस्य 'विलोपिता'-आइफोन-चैट्स्-इत्यस्य अन्वेषणं करोति
एकः ब्रिटिशः पुरुषः एप्पल्-पक्षे ५० लक्षं पाउण्ड्-अधिकं (५२.९३ कोटिरूप्यकाणि) मुकदमान् कर्तुं योजनां कुर्वन् अस्ति यतः तस्य पत्न्या यौनकार्यकर्तृभ्यः विलोपितानि सन्देशाः आविष्कृताः, येन आसन्नः तलाकः अभवत् इङ्ग्लैण्ड्देशस्य प्रश्ने व्यापारी स्वपत्न्या सन्देशान् आविष्कृत्य एप्पल् विरुद्धं कानूनी कार्रवाईं कुर्वन् अस्ति।

2c7cfa8b-6bd6-4526-a3d0-bbbcd057b645.png

विवादितः ब्रिटिशव्यापारी एप्पल् इत्यस्य विरुद्धं मुकदमान् करोति यतः तस्य पत्नी तेषां परिवारस्य एप्पल्इ त्यत्र यौनकार्यकर्तृभ्यः प्रेषितानि पाठानि प्राप्य, यद्यपि सः मन्यते यत् तस्य आइफोन इत्यस्मात् सामग्रीः सदायै मेटिता अस्ति। केवलं रिचर्ड इति नाम्ना प्रसिद्धः वादी दावान् करोति यत् एप्पल् इत्यस्य उपकरणेषु विलोपितानां सन्देशानां विषये अस्पष्टनीतिभिः तस्य व्यक्तिगतजीवने विनाशकारी प्रभावः अभवत्

सः द टाइम्स् इति पत्रिकायाः ​​समक्षं प्रकटितवान् यत् विवाहस्य अन्तिमेषु वर्षेषु सः स्वस्य आइफोन इत्यत्र चैट्स्-इत्यस्य इत्यस्य माध्यमेन यौनकार्यकर्तृभिः सह सम्पर्कं कृतवान् । सः एतान् निन्दनीयग्रन्थान् परिवारस्य एप्पल् इत्यत्र आविष्कृत्य आश्चर्यचकितः अभवत्, यत्र ते वर्षाणां यावत् समन्वयिताः रक्षिताः च आसन्, यतः सः सङ्गणकात् मेटिताः इति कल्पितवान्

एकमासान्तरे एव रिचर्डस्य पत्नी तलाकस्य निवेदनं कृतवती । “यदा भवन्तं कथ्यते यत् सन्देशः लोपितः इति तदा भवतः अधिकारः अस्ति यत् सः लोपितः इति विश्वासं कर्तुं । इदं सर्वं अतीव कष्टप्रदम् अद्यापि अतीव कच्चम् अस्ति” इति रिचर्डः द टाइम्स् इति पत्रिकायाः ​​समीपे अवदत् ।
सः स्वपत्न्याः प्रकाशनस्य तीव्रताम्, आकस्मिकतां च पश्चातापं कृतवान्, यदि सत्यं भिन्नं स्यात् तर्हि तेषां विंशतिवर्षीयं विवाहं रक्षितं स्यात् इति अनुमानं कृतवान्