गूगलेन आयोवादेशे एकबिलियन डॉलरस्य निवेशस्य घोषणा कृता अस्ति ..

in justshoplife10 days ago

गूगलेन आयोवा-देशे काउन्सिल-ब्लफ्स्-दत्तांशकेन्द्रेषु १ अरब-डॉलर्-रूप्यकाणां निवेशस्य घोषणा कृता अस्ति । अस्य गूगलनिवेशस्य उद्देश्यं तान्त्रिकमूलसंरचनायाः विस्तारः अस्ति ।गूगलस्य मुख्यकार्यकारी सुन्दरपिचाई इत्यनेन X इत्यत्र प्रकाशितं यत् कम्पनी २००७ तमे वर्षात् राज्ये प्रायः ५.५ अरब अमेरिकीडॉलर् निवेशितवती अस्ति ।एतया घोषणायाः माध्यमेन गूगलेन मिसूरी-देशे जलसंरक्षणस्य संरक्षणस्य च प्रयत्नानाम् अतिरिक्तं १.३ अरब डॉलरस्य अतिरिक्तं आँकडाकेन्द्रे विस्तारं आनेतुं प्रतिज्ञा कृता नदी उपत्यका। एकस्याः प्रतिवेदनस्य अनुसारं गूगलस्य डाटा सेण्टरस्य वीपी जो कावा इत्यनेन आयोवा-नगरस्य स्वागतयोग्यव्यापारवातावरणस्य तस्य जनानां च प्रशंसा कृता । गत अगस्तमासे गूगलेन उद्यमशीलताकेन्द्रस्य एड्वान्स् साउथवेस्ट् आयोवा इत्यस्य कृते २,५०,००० अमेरिकीडॉलर् निवेशस्य घोषणा कृता ।एचडीएफसी बैंकः १३ जुलै दिनाङ्के अस्थायीरूपेण यूपीआई सेवां स्थगयिष्यति; समयाः अन्यविवरणानि च पश्यन्तु।

32e483fc-2a1f-4a8c-b288-29a46d747269.png