कैलिफोर्निया-देशस्य रेडियोलॉजिस्ट् विवादे

in justshoplifelast month

३३० पादपरिमितः प्रस्तरात् स्वकारं इच्छया वाहयित्वा अन्तः परिवारं कृत्वा आरोपितः कैलिफोर्निया-देशस्य रेडियोलॉजिस्ट् विवादे न तिष्ठति।

सैन मेटियो काउण्टी जिलाधिकारीकार्यालयस्य अनुसारं ४२ वर्षीयः धर्मेशपटेलः गुरुवासरे न्यायालयेन मानसिकस्वास्थ्यविपथनस्य अनुमतिं प्राप्तवान् यत् तस्य प्रमुखविषादविकारः अस्ति इति प्रमाणानि सन्ति।

ba0b7a8d-c967-4b1e-9c03-325250b427f8.png

पटेलः गतवर्षस्य आरम्भे सैन् मेटियो काउण्टी इत्यस्मिन् डेविल्’स् स्लाइड् इत्यत्र प्रशान्ततटराजमार्गात् बहिः, चट्टानस्य उपरि च वाहनं चालयित्वा हत्यायाः प्रयासस्य त्रयः अपराधान् अङ्गीकृतवान्। तस्य पत्नी, तदानीन्तनः ४, ७ वर्षीयौ बालकौ अपि कारयाने आस्ताम् । चत्वारः अपि जीविताः अभवन् ।

न्यायाधीशः सुसान जाकुबोव्स्की इत्यनेन उक्तं यत् पटेलः स्वस्य स्थितिकारणात् मानसिकस्वास्थ्यविपथनस्य योग्यः अस्ति तथा च प्रस्ताविता चिकित्सायोजना तस्य आवश्यकतां सम्बोधयिष्यति इति जिलाधिकारीकार्यालयेन वार्तापत्रे उक्तम्।

"सर्वकारकाणां तौलनं कृत्वा न्यायालयेन प्रतिवादी उपयुक्तः इति निर्धारितं, मानसिकस्वास्थ्यविपथनस्य रक्षानुरोधं च अनुमोदितम्" इति विज्ञप्तौ उक्तम्।

जिलाधिवक्ता कार्यालयेन पटेलस्य मानसिकस्वास्थ्यविपथनस्य “तीव्रतया” विरोधः कृतः, न्यायालयेन च हत्यायाः प्रयासस्य त्रयाणां आरोपानाम् न्यायाधीशत्वेन आनेतुम् आह इति जिलाधिवक्ता स्टीफन् वैगस्टैफ् एनबीसी न्यूज इत्यस्मै अवदत्।

“किन्तु कैलिफोर्निया-देशस्य विपथ-नियमस्य अन्तर्गतं न्यायालयः निर्णयं करोति” इति वाग्स्टैफ् अवदत् ।