मेटा एआइ मॉडल् न प्रक्षेपयिष्यति यतः

in justshoplife2 months ago

ब्रसेल्स:मेटा प्लेटफॉर्म्स् इदानीं कृते यूरोपे स्वस्य मेटा एआइ मॉडल् न प्रक्षेपयिष्यति यतः आयरिशगोपनीयतानियामकः फेसबुक्, इन्स्टाग्राम-उपयोक्तृणां च आँकडानां उपयोगं कर्तुं स्वस्य योजनां विलम्बं कर्तुं अवदत् इति अमेरिकी-सामाजिक-माध्यम-कम्पनी शुक्रवासरे अवदत्।

मेटा इत्यनेन एतत् कदमः शिकायतां, वकालतसमूहेन इत्यनेन आस्ट्रिया, बेल्जियम, फ्रान्स, जर्मनी, ग्रीस, इटली, आयर्लैण्ड्, नेदरलैण्ड्, नॉर्वे, पोलैण्ड्, स्पेनदेशेषु च आँकडासंरक्षणप्राधिकारिभ्यः कम्पनीविरुद्धं कार्यं कर्तुं आह्वानस्य अनन्तरं कृतः।

मुद्दा मेटा इत्यस्य योजना अस्ति यत् सहमतिम् अवाच्य स्वस्य कृत्रिमबुद्धि मॉडल् प्रशिक्षितुं व्यक्तिगतदत्तांशस्य उपयोगः करणीयः, यद्यपि कम्पनी सार्वजनिकरूपेण उपलब्धानां अनुज्ञापत्राणां च ऑनलाइन सूचनानां उपयोगं करिष्यति इति उक्तवती अस्ति।

मेटा शुक्रवासरे अवदत् यत् आयरिश-गोपनीयता-निरीक्षक-संस्थायाः फेसबुक-इण्टाग्राम-वयस्क-उपयोक्तृभिः साझा-साझा-सार्वजनिक-सामग्रीणां उपयोगेन स्वस्य बृहत्-भाषा-माडल-(एलएलएम)-प्रशिक्षणं विलम्बं कर्तुं आह।

a640badb-0346-40ef-a30a-16f0b8301b63.png

"यूरोपीय-डीपीए-पक्षतः आयरिश-आँकडा-संरक्षण-आयोगस्य अस्माकं प्रमुख-नियामकस्य अनुरोधेन वयं निराशाः स्मः ... विशेषतः यतः अस्माभिः नियामक-प्रतिक्रियाः समाविष्टाः, यूरोपीय-डीपीए-भ्यः मार्च-मासात् आरभ्य सूचिताः सन्ति," इति कम्पनी मासे अवदत् एकं अद्यतनं ब्लॉगपोस्ट्।

तया उक्तं यत् आयरिश-अनुरोधः एआइ-विकासे यूरोपीय-नवीनीकरणाय, स्पर्धायाः च कृते एकं पदं पश्चात्तापम् अस्ति ।

"सरलतया वक्तुं शक्यते यत् स्थानीयसूचनाः न समाविष्टाः वयं केवलं जनान् द्वितीयस्तरीयं अनुभवं प्रदातुं शक्नुमः। अस्य अर्थः अस्ति यत् वयं अस्मिन् क्षणे यूरोपे मेटा एआइ प्रारम्भं कर्तुं न शक्नुमः" इति मेटा अवदत्।

डीपीसी मेटा इत्यस्य विरामस्य स्वागतं कृतवान् यत् तस्य निर्णयः नियामकेन सह गहनसङ्गतिं कृत्वा आगतः।