मिनी वर्कआउट् इत्यनेन वजनं न्यूनीकरोतु।

in #justshoplifelast year

exercise-outside-woman-stock-today-150427-tease.jpg

मिनी वर्कआउट् इत्यनेन वजनं न्यूनीकरोतु।

गृहात् बहिः उत्तरदायित्वस्य अभावेऽपि बहुकालं न दत्त्वा न केवलं स्वं फिट् स्थापयितुं शक्यते, भारः अपि नियन्त्रणे भविष्यति...
यथा नाम सूचयति, मिनी वर्कआउट् इति ५-० मिनिट् यावत् वर्कआउट् सत्रं भवति यत् भवान् कदापि, कुत्रापि कर्तुं शक्नोति।

कुत्रापि कर्तुं शक्नोति। फिटनेस हैबिट जिम के निदेशक असफर ताहिर last. वर्षाणां यावत् जनानां स्वास्थ्याय, फिटनेसाय च कार्यं कुर्वन्। फिटनेस निदेशक फ्रैक असफर ताहिर कहते असफर ताहिर पिछले ॥ वर्षाणां यावत् जनानां स्वास्थ्याय, फिटनेसाय च कार्यं कुर्वन्। फिटनेस-विक्षिप्तः असफर ताहिरः वदति यत्, “यदा महिलाः विवाहानन्तरं वजनं वर्धयितुं आरभन्ते तदा ते तस्मिन् ध्यानं न ददति । यदा कतिपयेषु दिनेषु भारः द्विगुणः भवति तदा ते चिन्तिताः भवन्ति यत् कथं न्यूनीकर्तव्यम् इति। ततः सा आपत्काले २ मासान् यावत् व्यायामशालायां सम्मिलितवती अस्ति। किन्तु एतस्य न किमपि प्रयोजनम्।
unsplash-image-3I2vzcmEpLU.jpg

यदि भवन्तः फिट् स्थातुम् इच्छन्ति तर्हि व्यायामः भवतः आदतिः भवितुम् अर्हति तथा च एतदर्थं बहु धनं व्यययित्वा बहुकालं व्ययितुं आवश्यकं नास्ति। यदि महिलाः बालिकाः च मिनी वर्कआउट् स्वस्य दैनन्दिनं आदतं कुर्वन्ति तर्हि तेषां कदापि मोटापेः सामना न कर्तव्यः भविष्यति।

मिनी वर्कआउट् इत्यस्य विषये वदन् ताहिरः वदति यत्, "लोकाः मन्यन्ते यत् वजनं न्यूनीकर्तुं ४५-६० निमेषपर्यन्तं दीर्घं वर्कआउट् सत्रं कर्तव्यम्, परन्तु अहं भवन्तं वदामि यत् ५ मिनिट् मिनी वर्कआउट् अपि समानरूपेण प्रभावी भवति।लाभकारी भवितुम् अर्हति। विशेषतः महिलानां कृते। यदि दैनिककार्यस्य वा कार्यालयस्य वा समये २ वारं अपि मिनी वर्कआउट् क्रियते तर्हि वजनं न्यूनीकर्तुं, सम्पूर्णं दिवसं सक्रियं तिष्ठतु इत्यादीनि बहु किमपि सर्वाणि कैलोरी दहने सहायकं भवति यत् व्यायामस्य दीर्घसत्रात् श्रेष्ठम् अस्ति।
aug move plank 682x408.jpg