हस्तपदासना

in #justshoplife7 months ago (edited)

217ce40e-7c3e-4e9d-b45e-a8f258913602.png
SELF sorce
एषा अग्रे वक्रता मुखस्य शिरस्य च रक्तप्रवाहं वर्धयति, येन त्वचाकोशिकासु प्राणवायुः, पोषकद्रव्याणि च प्रवर्धयन्ति । एषा स्थितिः मुखं प्रति रक्तप्रवाहं अपि प्रोत्साहयति, यस्य परिणामेण त्वचायाः वर्णः उत्तमः भवति ।
• निःश्वासं कुर्वन् बाहून् ऊर्ध्वं उत्थापयन्तु।
• निःश्वासं त्यजन्तु, मेरुदण्डं सीधां कृत्वा नितम्बात् अग्रे झुकन्तु।
• पादयोः उभयतः हस्तौ तलम् आनयन्तु। यदि सम्भवं तर्हि तालुकौ तलस्य उपरि समतलं स्थापयन्तु। जानुपर्यन्तं ललाटं आनयतु।
• गभीराः निःश्वासाः गृहीत्वा कतिपयानि निःश्वासाः अस्मिन् मुद्रायां तिष्ठन्तु।
• श्वासं गृहीत्वा शनैः शनैः बाहून् शिरसि कृत्वा पुनः ऊर्ध्वस्थाने आगच्छन्तु। निःश्वासं कुरुत, बाहून् पार्श्वयोः अधः आनयन्तु।
SELF sorce
22662a36-b49e-4f55-a081-d765a5b25983.png